B 27-7 Manthānabhairavatantra
Manuscript culture infobox
Filmed in: B 27/7
Title: Manthānabhairavatantra
Dimensions: 30 x 7 cm x 189 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/118
Remarks:
Reel No. B 27/7
Inventory No. 34920
Title Manthānabhairavatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 30.0 x 7.0 cm
Binding Hole(s) 1, in the center-left
Folios 188
Lines per Folio 8
Foliation figures in the middle of the left-hand margin on the verso
Scribe Mahādeva
Date of Copying NS 305
Place of Copying Nepal
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/118
Manuscript Features
Excerpts
«Beginning»
oṁ namaḥ śivāya ||
pīṭhajāṃ trinayaṃ klinnā vīrāsṭakam anuttamaṃ |
kumārīvat kumāraṃ syād yugmayugmaṃ tavāparā |
vīracakraṇ tu taṃ divyaṃ dhūpaṃ yavodgadaya(!) |
sopadeḥ līnaānandaṃ pibate(!) kramāt |
kodyaṣṭau siddhaliṅānāṃ sthāpitesv api yat phalaṃ |
tat phalaṃ labhate devam asya cakrasya pūjanāt |
kulajā trinayaṃ klinnā asaṃkhyātāś ca sādhakāḥ ||
kumāryaś ca kumāraikaṃ yugmaikaṃ ca yathā paraṃ |
vaddhakaṃ ca parāproktaṃ cakraṇ trisūlam ucyate || (fol. 1v1–3)
«End»
kulanityā tu prathamā vajreśvaridvitīyakā |
tṛtīyā tvritā ⌠caiva kā⌡makulā caturthikā |
pañcamī lalitā (devī ṣaṣṭhi tu karṇa) sajñakā |
saptamī nīlapatākā aṣṭamī kāmamaṅgalā |
dhyānadhyāyinidevī ca navamī siddhidāyikā |
navanityākrameṇaiva āśane raktapaṃkaje |
tripurā devadeveśa jñātvā kramamanusmaret || || (fol. 89r1–3)
«Colophon»
ity ādyāvatāre mahāmaṃthānabhairavayajñaanvaye saptakoṭipramāṇe merumārggavīnirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārggabimalabhedottaraṣaṭkanirṇṇayakādibhede svājñāpārameśvare svāminīmate śricaturviṃsatisāhasre athā(ga)mabhāṣite śrīmate ekavīrātripurābhidhāne navanityā yāgāvikāravarṇane kramādapānān(!) ānandaḥ || ❁ || nandas tu sādhakasiddhasmuho nanda(!) tu siddhagurukkulageho | naṃda(!) tu (maṇi)gaṇagurugotraḥ | naṇda(!) tu kādimatesu pavitraṃ || ❁ ||
hastād hastaṃ kṣaitau kṣiptaṃ tat kṣiptacaikapālinā |
uccair yad vācitaṃ nātha pustakaṃ tat kṣamasva me || ||
samasta svakriyāyeta śrīmadguṇakāmadevasaṃstutya nepāladeśarājyāsvasti saṃvat 305 || kāyasthaśrīmahādevena likhitam || śrī śrī bhāgeśvara | śrīkarmmaṇāṃ tava ācāryasya pustakaṃ likhitaṃ || yathā dṛṣṭaṃ tathā likhitaṃ, lekhako nāsti dokṣa(!)kam || śubham astu sarvadā || (fol. 89r3–9)
Microfilm Details
Reel No. B 27/7
Date of Filming 30-09-1970
Exposures 196
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 29-01-2014
Bibliography