B 27-7 Manthānabhairavatantra

Manuscript culture infobox

Filmed in: B 27/7
Title: Manthānabhairavatantra
Dimensions: 30 x 7 cm x 189 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/118
Remarks:


Reel No. B 27/7

Inventory No. 34920

Title Manthānabhairavatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.0 x 7.0 cm

Binding Hole(s) 1, in the center-left

Folios 188

Lines per Folio 8

Foliation figures in the middle of the left-hand margin on the verso

Scribe Mahādeva

Date of Copying NS 305

Place of Copying Nepal

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/118

Manuscript Features

Excerpts

«Beginning»

oṁ namaḥ śivāya ||

pīṭhajāṃ trinayaṃ klinnā vīrāsṭakam anuttamaṃ |

kumārīvat kumāraṃ syād yugmayugmaṃ tavāparā |

vīracakraṇ tu taṃ divyaṃ dhūpaṃ yavodgadaya(!) |

sopadeḥ līnaānandaṃ pibate(!) kramāt |

kodyaṣṭau siddhaliṅānāṃ sthāpitesv api yat phalaṃ |

tat phalaṃ labhate devam asya cakrasya pūjanāt |

kulajā trinayaṃ klinnā asaṃkhyātāś ca sādhakāḥ ||

kumāryaś ca kumāraikaṃ yugmaikaṃ ca yathā paraṃ |

vaddhakaṃ ca parāproktaṃ cakraṇ trisūlam ucyate || (fol. 1v1–3)


«End»

kulanityā tu prathamā vajreśvaridvitīyakā |

tṛtīyā tvritā ⌠caiva kā⌡makulā caturthikā |

pañcamī lalitā (devī ṣaṣṭhi tu karṇa) sajñakā |

saptamī nīlapatākā aṣṭamī kāmamaṅgalā |

dhyānadhyāyinidevī ca navamī siddhidāyikā |

navanityākrameṇaiva āśane raktapaṃkaje |

tripurā devadeveśa jñātvā kramamanusmaret || || (fol. 89r1–3)


«Colophon»

ity ādyāvatāre mahāmaṃthānabhairavayajñaanvaye saptakoṭipramāṇe merumārggavīnirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārggabimalabhedottaraṣaṭkanirṇṇayakādibhede svājñāpārameśvare svāminīmate śricaturviṃsatisāhasre athā(ga)mabhāṣite śrīmate ekavīrātripurābhidhāne navanityā yāgāvikāravarṇane kramādapānān(!) ānandaḥ || ❁ || nandas tu sādhakasiddhasmuho nanda(!) tu siddhagurukkulageho | naṃda(!) tu (maṇi)gaṇagurugotraḥ | naṇda(!) tu kādimatesu pavitraṃ || ❁ ||

hastād hastaṃ kṣaitau kṣiptaṃ tat kṣiptacaikapālinā |

uccair yad vācitaṃ nātha pustakaṃ tat kṣamasva me || ||

samasta svakriyāyeta śrīmadguṇakāmadevasaṃstutya nepāladeśarājyāsvasti saṃvat 305 || kāyasthaśrīmahādevena likhitam || śrī śrī bhāgeśvara | śrīkarmmaṇāṃ tava ācāryasya pustakaṃ likhitaṃ || yathā dṛṣṭaṃ tathā likhitaṃ, lekhako nāsti dokṣa(!)kam || śubham astu sarvadā || (fol. 89r3–9)


Microfilm Details

Reel No. B 27/7

Date of Filming 30-09-1970

Exposures 196

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 29-01-2014

Bibliography